मंगलाचरण - संक्षिप्त
श्रीगुरु प्रणाम

ॐ अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः
श्रीरुप प्रणाम

श्री चैतन्यमनोऽभीष्टं स्थापितं येन भूतले
स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकम्
मंगलाचरण

वन्देऽहं श्रीगुरोः श्रीयुतपद – कमलं श्रीगुरुन् वैष्णवांश्च
श्रीरूपं साग्रजातं सहगण – रघुनाथान्वितं तं सजीवम्
साद्वैतं सावधूतं परिजन सहितं कृष्ण – चैतन्य – देवम्
श्रीराधा – कृष्ण – पादान् सहगण – ललिता – श्रीविशाखान्वितांश्च
श्रील प्रभुपाद प्रणति

नम ॐ विष्णु – पादाय कृष्ण – प्रेष्ठाय भूतले
श्रीमते भक्तिवेदान्त – स्वामिन् इति नामिने
नमस्ते सारस्वते देवे गौर – वाणी प्रचारिणे
निर्विशेष – शून्यवादी – पाश्चात्त्य – देश – तारिणे
श्री वैष्णव प्रणाम

वाछां – कल्पतरुभ्यश्च कृपा – सिन्धुभ्य एव च
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः
श्री पञ्चतत्त्व प्रणाम

पञ्चतत्त्वात्मकं कृष्णं भक्तरूपस्वरूपकम्
भक्तावतारं भक्ताख्यं नमामि भक्तशक्तिकम्
श्री कृष्ण प्रणाम

हे कृष्ण करुणासिन्धो
दीनबन्धो जगत्पते
गोपेश गोपिकाकान्त
राधाकान्त नमोऽस्तुते
श्री राधा प्रणाम

तप्तकाञ्चनगौराङ्गि राधे वृन्दावनेश्वरि
वृषभानुसुते देवी प्रणमामि हरिप्रिये
पञ्चतत्त्व महामन्त्र

(जय) श्रीकृष्ण चैतन्य प्रभुनित्यानन्द
श्रीअद्वैत गदाधर श्रीवासादि – गौरभक्तवृन्द
हरे कृष्ण महामंत्र

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे
हरे राम हरे राम राम राम हरे हरे

Visit Count #
16,00,794
© ISKCON Ravet | All Rights Reserved | SW Version 2.1